Identifier: | I_0055_0008 |
Title: | A palm-leaf document recording a sale deed (NS 833) |
Type, original: | vikrayapatra; unspecified |
Content | |
Abstract: | col // śubha // saṃvat 839 naṣṭa āśvinaśudi// dvādasyāṃntthau (sic) śrīpūnyāvati sthānādhivāsinīgrāhakagusāyi udaya rāmapurīkasya nāmnā sakāsāt tatraiva sthāne dhārṇṇaka yaracche tora vāstavvyaṃ narendrasiṃ pārusiṃbhāro nehmāphuijasya nāmnena sukrīyaṃ subhujyemānikaṃ thānasya āgne dīśapradīsana devabhomikasya kṣetrena paśchimata // jivadevaksya kṣetrena uttarata dātekasya kṣatrena pūrvvata // śivahmerabhomikasya kṣetrena sakṣinataśca etanmadhya khupāsiṃbunāmasaṃ jhakaṃ bhavati tatah kṣetrāṅka ccharopanikaṃ burovakhu 6 vvakanasahita tataḥ kṣetra jathādeśakālapravvarttamāna tathā saṃcālaghre na suvarṇṇamūramādāya krayavikrayasvādinena krīyana vikrīyataṃ bhavati jadyasyā devika rājīka vyāghāta parena tadā dhārṇṇakena pari svadhaniyaṃ ca atra patrārthe dṛṣṭasākṣi ṣapo bhumāyā srī srī jaya ranajita malla prabhuthākula pradhānāṅga cohatrarājadesaprarmāna cukūdhika jayarāna mahādeva vekhā rāmacandra bhūdhara parusiṃ cukuti pādevisiṃ cakra vadhasiṃ padmadevisiṃ cchatrasiṃ tavadhika nāthu sukhu racakrarāja dhrmmarājasirāma vāsiṃṇa liṣiti daivajña ratnarāja // śubha // |
Issued by and to: | |
Place: | |
Donor, king: | |
Type of endowment: | |
Region of endowment: | |
Purpose of endowment: | |
Amount of endowment: | |
Date | |
Date: | NS 839 Āśvina bright 12 unspecified |
Further details: | |
Converted: | |
Script and language | |
Language, script: | unspecified; Newari |
Physical appearance | |
Width, height, and unit: | 56.60; 2.60; cm |
No. of folios: | 1 |
Material, binding, and colour: | palm-leaf; unspecified; unspecified |
Condition: | unspecified; complete |
Institution | |
Institution and reg. no.: | Private; Bhālesvara; Acyuta Adhikārī |
Source and details: | NGMPP catalogue card; Microfilmed on 24/01/1980 as NGMPP I 55/8 |
Running no., exposures: | I 984 |
Project specific information | |
Created, modified, ID: | 6/19/16, 12:00 AM; 6/19/16, 12:00 AM; 18 |
Notes: | card gives subject as: Itihāsa |
Technical terms: |