A palm-leaf document recording a sale deed (NS 833)

  Back to search results

Identifier: I_0055_0008
Title: A palm-leaf document recording a sale deed (NS 833)
Type, original: vikrayapatra; unspecified

Content

Abstract: col // śubha // saṃvat 839 naṣṭa āśvinaśudi// dvādasyāṃntthau (sic) śrīpūnyāvati sthānādhivāsinīgrāhakagusāyi udaya rāmapurīkasya nāmnā sakāsāt tatraiva sthāne dhārṇṇaka yaracche tora vāstavvyaṃ narendrasiṃ pārusiṃbhāro nehmāphuijasya nāmnena sukrīyaṃ subhujyemānikaṃ thānasya āgne dīśapradīsana devabhomikasya kṣetrena paśchimata // jivadevaksya kṣetrena uttarata dātekasya kṣatrena pūrvvata // śivahmerabhomikasya kṣetrena sakṣinataśca etanmadhya khupāsiṃbunāmasaṃ jhakaṃ bhavati tatah kṣetrāṅka ccharopanikaṃ burovakhu 6 vvakanasahita tataḥ kṣetra jathādeśakālapravvarttamāna tathā saṃcālaghre na suvarṇṇamūramādāya krayavikrayasvādinena krīyana vikrīyataṃ bhavati jadyasyā devika rājīka vyāghāta parena tadā dhārṇṇakena pari svadhaniyaṃ ca atra patrārthe dṛṣṭasākṣi ṣapo bhumāyā srī srī jaya ranajita malla prabhuthākula pradhānāṅga cohatrarājadesaprarmāna cukūdhika jayarāna mahādeva vekhā rāmacandra bhūdhara parusiṃ cukuti pādevisiṃ cakra vadhasiṃ padmadevisiṃ cchatrasiṃ tavadhika nāthu sukhu racakrarāja dhrmmarājasirāma vāsiṃṇa liṣiti daivajña ratnarāja // śubha //
Issued by and to:
Place:
Donor, king:
Type of endowment:
Region of endowment:
Purpose of endowment:
Amount of endowment:

Date

Date: NS 839 Āśvina bright 12 unspecified
Further details:
Converted:

Script and language

Language, script: unspecified; Newari

Physical appearance

Width, height, and unit: 56.60; 2.60; cm
No. of folios: 1
Material, binding, and colour: palm-leaf; unspecified; unspecified
Condition: unspecified; complete

Institution

Institution and reg. no.: Private; Bhālesvara; Acyuta Adhikārī
Source and details: NGMPP catalogue card; Microfilmed on 24/01/1980 as NGMPP I 55/8
Running no., exposures: I 984

Project specific information

Created, modified, ID: 6/19/16, 12:00 AM; 6/19/16, 12:00 AM; 18
Notes: card gives subject as: Itihāsa
Technical terms:

Associated secondary literature

  Back to search results