Version with DOI and citation guidelines Editorial Principles

A lālamohara of King Gīrvāṇayuddha granting land to Buddhirāma Dāsa (VS 1867)

ID: DNA_0013_0029


Edited and translated by Ramhari Timalsina
Created: 2016-06-23; Last modified: 2018-04-17
For the metadata of the document, click here

Published by Heidelberg Academy of Sciences and Humanities: Documents on the History of Religion and Law of Pre-modern Nepal, Heidelberg, Germany, 2018. Published by the courtesy of the National Archives, Kathmandu. The copyright of the facsimile remains with the Nepal Rashtriya Abhilekhalaya (National Archives, Government of Nepal). All use of the digital facsimiles requires prior written permission by the copyright holder. See Terms of Use.
The accompanying edition, translation/synopsis and/or commentary are available under the terms of the Creative Commons Attribution-ShareAlike 4.0 International License CCby-SA.

Abstract

This lālamohara of King Gīrvāṇayuddha allocates land in Mahottari district to Buddhirāma Dāsa.



Diplomatic edition

[1r]

1श्रीदुर्गासहाय\­

1श्रीविश्नु­•
2१­
 

1श्रीवुवाज्यू­•
2२­

[royal seal]

1स्वस्ति­श्रीगिरिराजचक्रचूडामणिनरनारायणेत्यादिविविधविरुदावलीविराजमानमानोन्नतश्रीमन्महाराजाधिराजश्रीश्रीश्रीमहाराजगीर्वाणयुद्धविक्रमसाहवहादूरसम्सेरजङ्ग
2देवानाम्सदा­समरविजयिनाम्­¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯
3आगे­•महंत­वुद्धिराम­दासके­•सम्वत्­१८४५­साल­कार्त्तिक­शुदि­९­का­दिन­¯¯२­¯¯वाट­¯¯१­¯¯प्रीति­विर्त्ता­वितलव­गरिवक्सनु­भयाको­जिल्लै­महुत्तरि­प्रगन्ना­महुत्तरिमध्ये­•मौजे­धुरि­
4योग­पिपराछि­ससीम­मौजे­एक­१­तस्को­चौतर्फि­साँध­•पूर्वा­विगहि­नदी­•ताहा­सौ­धुरि­योग­का­सिमानाको­नगेरुवाहि­नदि­•विगहि­सामील­उत्तर­गेरुवा़हिका­सिमराहा­घाट­सै­सोझा­
5साझि­पश्चिम­पउरिया­पोषरिका­दक्षिण­•पूर्व­दमकि­•का­दषिन­वहुवार­का­दरषत­का­डेढलगा­उत्तर­पाकरि­का­वुटके­निचे­कोइला­का­षादि­हैँ­•ताहा­सौ­उत्तर­पडरिया­दषिन­धुरि­यो
6ग­ताहा­सौ­सोझा­साझि­पश्चिम­पुराना­धुर­हैं­•ताहा­सै­पश्चिम­सोझा­साझि­टेढा­नदी­तक्­•पुर्व­धुरि­योग­पश्चिम­भलुवि­•ताहाँ­पिपरका­रुष­हैं­•उसहि­जगाह­सै­दषिन­मुष­टेढा­नदी­सरासर­
7धुरि­योग­पिपराढि­के­पश्चिम­•वहि­आया­है­नदि­सौ­पश्चिम­नेउरि­पुर्व­धुरि­योग­पिपराढि­दक्षिण­सिमाना­फुलवरिया­का­मर्नै­नदी­के­पछवारिक­धारि­पर­पाकरिका­दरषत­हैं­
8तिस्­दरषत­का­पुर्व­•पैन­का­काधी­पर­कोइला­का­षादि­हैं­•तिस्­कोइला­का­षादि­सै­पुर्व­मुष­पैनी­•गया­हैं­•पैनी­घर­मोर­होय­कै­दषिन­मुष­भया­ताही­कोइलाका­षादि­हैं­•पैनी­का­कोन­
9पर­ताहा­सै­पुर्व­पिपराढि­पश्चिम­भगवानपूर­फुलवरिया­कोइला­का­षादि­सै­पुर्व­मुष­पैनी­भया­पैनी­का­पुर्व­दिवरा­का­भीड­हैँ­•उस­जगाह­सै­दषिन­वांध­डवरा­हैँ­•ताहा­सै­दषिन­पूर्व­सोरि­
10दषिन­मुष­वहि­गया­हैं­•पुराने­धुर­मो­लगा­हैँ­•तिस­सै­पूर्व­पिपराढि­पश्चिम­भगवानपूर­फुलवरिया­धुर­सै­पूर्व­•मुष­भया­ताहा­दिवरा­का­भीड­हैँ­•ताहा­कोइला­का­षादि­हैं­•उस­जगाह­सै­
11सोझा­पूर्व­धाना­पर­परासका­दरषत­हैँ­•ताहाँ­कोइला­का­षादि­हैँ­•तिस­जगाह­सै­कुछ­दषिन­षाता­पर­पुर्व­सोइ­हैँ­•सो­सोइ­विगहि­नदी­मो­लगा­हैँ­•ताहा­सै­दषिन­भगवानपूर­उत्तर­पि
12पराढि­•एति­सिमाना­का­चार­किला­भीत्रको­•गादिम­मारष­•चुमावन­गोड­धोवाइ­आमिलले­लियाको­वहता­सायेर­वाहिक­•माल­महालात­फर्रोवा़त्­जलकर­वनकर­सगौढा­सिगार­हाटक­
13ठिपारि­ छौरहि­पुरोहिति­•तिमिहरुले­चर्चि­वेहोरि­आयाका­•सामेर­का­श्चराइ­साठि­दलालि­मैआ­मिलान­चौधरी­कानु­गोएका­दस्तुर­फरफर्माइस­वेठवेगार­मर्‍यो­अपुतालि­मा
14रि­मेटि­आज­हामिले­¯¯१­¯¯प्रीति­मोहोर­तावापत्र­गरिवक्स्यौँ­•आफ्ना­षातिर्जामा­संग­•¯¯¯¯को­सेवा­नित्ये­नैमित्त्येक­धुपदीप­पुजा­गरि­हाम्रो­जय­मनाइ­सिष्योपसिष्य­मिलि­स
15दावर्त्त­चलाइ­विर्ता­वितलव­जानि­•पुस्त­दरपुस्त­पर्य्यन्त­सुष­भोग्य­गर­•यो­जग्गाका­मेडवन्दी­गरि­साध­लगाउन्या­सुवा­विश्नु­पाध्या­•चौधरि­कानु­गोए­•विर्तवा़र­कुरुक­जैवा़र­पंच­स
16वै­राषि­भयाका­•स्वदत्तां­परदत्ताम्वा­•यो­हरेच्च­वसुन्धराम्­•षष्टिवर्षसहस्राणि­•विष्टायां­जायते­क्रिमि­॥इति­सम्वत्­१८६७­साल­मिति­फालगुण­सुदि­१०­रोज­२­शुभम्­¯¯¯¯¯¯¯

Synopsis

This lālamohara, issued on Monday, the 10th of the bright fortnight of Phālguṇa in VS 1867 (1811 CE) by King Gīrvāṇayuddha to a temple priest Buddhirāma Dāsa, records a guṭhī-endowment in Mahottari district made by King Raṇabahādura on the 9th of the bright fortnight of Kārttika in VS 1845 (1788 CE) for the worship of Lord Viṣṇu. The temple priest is allowed to enjoy whatever remains after expenses have been met. After demarcating the border of the land, the document designates the following persons to set up boundary markers: the subbāViśnu Pādhyā,the caudhariKānu Goe, the birtavāraKuruka Jaivāra and the pañcas.


Notes