Edited and
translated by Ramhari Timalsina
Created: 2016-06-23;
Last modified: 2018-04-17
For the metadata of the document, click here
[1r]
1श्रीदुर्गासहाय\1श्रीविश्नु•
2१
1श्रीवुवाज्यू•
2२
[royal seal]
1स्वस्तिश्रीगिरिराजचक्रचूडामणिनरनारायणेत्यादिविविधविरुदावलीविराजमानमानोन्नतश्रीमन्महाराजाधिराजश्रीश्रीश्रीमहाराजगीर्वाणयुद्धविक्रमसाहवहादूरसम्सेरजङ्ग
2देवानाम्सदासमरविजयिनाम्¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯¯
3आगे•महंतवुद्धिरामदासके•सम्वत्१८४५सालकार्त्तिकशुदि९कादिन¯¯२¯¯वाट¯¯१¯¯प्रीतिविर्त्तावितलवगरिवक्सनुभयाकोजिल्लैमहुत्तरिप्रगन्नामहुत्तरिमध्ये•मौजेधुरि
4योगपिपराछिससीममौजेएक१तस्कोचौतर्फिसाँध•पूर्वाविगहिनदी•ताहासौधुरियोगकासिमानाकोनगेरुवाहिनदि•विगहिसामीलउत्तरगेरुवा़हिकासिमराहाघाटसैसोझा
5साझिपश्चिमपउरियापोषरिकादक्षिण•पूर्वदमकि•कादषिनवहुवारकादरषतकाडेढलगाउत्तरपाकरिकावुटकेनिचेकोइलाकाषादिहैँ•ताहासौउत्तरपडरियादषिनधुरियो
6गताहासौसोझासाझिपश्चिमपुरानाधुरहैं•ताहासैपश्चिमसोझासाझिटेढानदीतक्•पुर्वधुरियोगपश्चिमभलुवि•ताहाँपिपरकारुषहैं•उसहिजगाहसैदषिनमुषटेढानदीसरासर
7धुरियोगपिपराढिकेपश्चिम•वहिआयाहैनदिसौपश्चिमनेउरिपुर्वधुरियोगपिपराढिदक्षिणसिमानाफुलवरियाकामर्नैनदीकेपछवारिकधारिपरपाकरिकादरषतहैं
8तिस्दरषतकापुर्व•पैनकाकाधीपरकोइलाकाषादिहैं•तिस्कोइलाकाषादिसैपुर्वमुषपैनी•गयाहैं•पैनीघरमोरहोयकैदषिनमुषभयाताहीकोइलाकाषादिहैं•पैनीकाकोन
9परताहासैपुर्वपिपराढिपश्चिमभगवानपूरफुलवरियाकोइलाकाषादिसैपुर्वमुषपैनीभयापैनीकापुर्वदिवराकाभीडहैँ•उसजगाहसैदषिनवांधडवराहैँ•ताहासैदषिनपूर्वसोरि
10दषिनमुषवहिगयाहैं•पुरानेधुरमोलगाहैँ•तिससैपूर्वपिपराढिपश्चिमभगवानपूरफुलवरियाधुरसैपूर्व•मुषभयाताहादिवराकाभीडहैँ•ताहाकोइलाकाषादिहैं•उसजगाहसै
11सोझापूर्वधानापरपरासकादरषतहैँ•ताहाँकोइलाकाषादिहैँ•तिसजगाहसैकुछदषिनषातापरपुर्वसोइहैँ•सोसोइविगहिनदीमोलगाहैँ•ताहासैदषिनभगवानपूरउत्तरपि
12पराढि•एतिसिमानाकाचारकिलाभीत्रको•गादिममारष•चुमावनगोडधोवाइआमिललेलियाकोवहतासायेरवाहिक•मालमहालातफर्रोवा़त्जलकरवनकरसगौढासिगारहाटक
13ठिपारि छौरहिपुरोहिति•तिमिहरुलेचर्चिवेहोरिआयाका•सामेरकाश्चराइसाठिदलालिमैआमिलानचौधरीकानुगोएकादस्तुरफरफर्माइसवेठवेगारमर्योअपुतालिमा
14रिमेटिआजहामिले¯¯१¯¯प्रीतिमोहोरतावापत्रगरिवक्स्यौँ•आफ्नाषातिर्जामासंग•¯¯¯¯कोसेवानित्येनैमित्त्येकधुपदीपपुजागरिहाम्रोजयमनाइसिष्योपसिष्यमिलिस
15दावर्त्तचलाइविर्तावितलवजानि•पुस्तदरपुस्तपर्य्यन्तसुषभोग्यगर•योजग्गाकामेडवन्दीगरिसाधलगाउन्यासुवाविश्नुपाध्या•चौधरिकानुगोए•विर्तवा़रकुरुकजैवा़रपंचस
16वैराषिभयाका•स्वदत्तांपरदत्ताम्वा•योहरेच्चवसुन्धराम्•षष्टिवर्षसहस्राणि•विष्टायांजायतेक्रिमि॥इतिसम्वत्१८६७सालमितिफालगुणसुदि१०रोज२शुभम्¯¯¯¯¯¯¯
This lālamohara, issued on Monday, the 10th of the bright fortnight of Phālguṇa in VS 1867 (1811 CE) by King Gīrvāṇayuddha to a temple priest Buddhirāma Dāsa, records a guṭhī-endowment in Mahottari district made by King Raṇabahādura on the 9th of the bright fortnight of Kārttika in VS 1845 (1788 CE) for the worship of Lord Viṣṇu. The temple priest is allowed to enjoy whatever remains after expenses have been met. After demarcating the border of the land, the document designates the following persons to set up boundary markers: the subbāViśnu Pādhyā,the caudhariKānu Goe, the birtavāraKuruka Jaivāra and the pañcas.